B 17-2 Naiṣadhacaritaṭīkā

Manuscript culture infobox

Filmed in: B 17/2
Title: Naiṣadhacarita
Dimensions: 38.5 x 5.5 cm x 224 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/375
Remarks:


Reel No. B 17-2

Inventory No. 45177

Title Naiṣadhacaritaṭīkā

Remarks commentary on Naiṣadhacarita; 12th to 21st sarga.

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38.5 x 5.5 cm

Binding Hole 1, in the middle

Folios 224

Lines per Folio 6-8

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-375

Manuscript Features

Written by several hands. At the end a few folios are missing.


Excerpts

Beginning

oṃ vighneśāya namaḥ ||

priyāhriyeti || atho anantaraṃ apare anye nṛpā rājānas taṃ samājaṃ svayamvararūpam ājagmu[[r ā]]⟪mā⟫gatāḥ , kiṃ kṛtvā , priyāhriyā , kāntālajjayā , vilambam ālambyāśrityā'ta evāvilā kaluṣitāḥ , kuta āgatā ity ata āha , ā samudrāt samudrād āra(bhya?) , āṅ maryādābhividhyor iti karmmapravacanīyatve pañcamy apāṅparibhir iti pañcamī , priyālajjāhetum āha , vilāsino vilāsavantaḥ pare śreṣṭhāḥ iti bhaimīprāptiyogyatārtham uktaṃ , rathottamāḥ rathenottamāḥ iti vilambe pi tatra śīghragamanāyābhihitaṃ , kaṃ samājam ity āha , kuṇḍena maṇḍanāyitaṃ , kuṇḍena nagarālaṅkaraṇībhūtaṃ , maṅgalānantarārambhapraśnakārtsnyeṣv atho athety amaraḥ

|| tata iti || tatas tadanantaraṃ bhaimyā damayantyāḥ svasvayamvaro vavṛte , vṛttaḥ , kutra , sadasi sabhāyāṃ , kiṃbhūte , cirāgatair nṛpai(!) vṛte , vyāpte , kimbhūtais tarkitatadvirāgataiḥ tarkitā tasyā bhaimyā virāgatā vairāgyaṃ , yair ata eva viniśvasadbhir nniśvāsan tyajadbhiḥ , narair acirāgatair vṛte kimbhūtais tadvairāgyā'tarkāt(!) sphuradbhir dīpyamānaiḥ svata evānandamahārṇṇavaiḥ harṣasamvahaiḥ bhaimyāsvayamvaro jānātā(?) vṛta iti , pakṣā(ntaṃ)(?) na saṅgacchate , kāvyārthasya paurvāparyābhāvāt tadā'varaṇād iti , tadvirāgatair iti gostriyor upasarjjanasye[[ti]] hrasvatvaṃ || || (fol. 1v1-2r1)


«Sub-Colophons»

iti naiṣadhakāvyaṭīkāyāṃ dvādaśaḥ sarggaḥ || || (fol. 25v4)

iti naiṣadhaṭīkāyāṃ trayodaśaḥ sarggaḥ || || (fol. 42v5)

... ...

iti naiṣadhakāvya⟪..⟫ṭīkāyām ūnaviṃśat sarggas samāptaḥ || || (fol. 179v8)

iti naiṣadhakāvyaṭīkāyāṃ viṃśatiṃ sarggaḥ samāptaḥ || || (fol. 198r3)


End

api || ahaha khede vidhivaśacetanaceṣṭitānumāne daivādhīnaprāṇivyāpārānumitau idaṃ nida(rśanaṃ) dṛṣṭāntaḥ idaṃ kiṃ yat vihaṅgau svaniṣṭam(!) api virahaṃ ācarantau staḥ ajñāv eva tathā kuruta ity āśaṃkyāha , adhigamapūrvvikā jñānapūrvvikā pūrvvā prathamā sarvvā sakalā ceṣṭā yayos tau tathā jñātvāpi svāniṣṭaṃ vidhivaśād eva kuruta iti bhāvaḥ cetano pi daivādhīnasakalakriyaḥ prāṇitvāt ⟪sakala⟫ svayam eva vi(śi)ṣṭacakramithunavat , ahahety adbhute khedety amaraḥ ||

aṅghri || sphuṭam utprekṣāyāṃ svayaṃ kālaḥ sandhyāsamaya eva kṛ° (fol. 224v3-6)


Colophon

Microfilm Details

Reel No. B 17/2

Date of Filming 02-09-1970

Exposures 228

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 01-07-2011