B 17-2 Naiṣadhacaritaṭīkā
Manuscript culture infobox
Filmed in: B 17/2
Title: Naiṣadhacarita
Dimensions: 38.5 x 5.5 cm x 224 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/375
Remarks:
Reel No. B 17-2
Inventory No. 45177
Title Naiṣadhacaritaṭīkā
Remarks commentary on Naiṣadhacarita; 12th to 21st sarga.
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete
Size 38.5 x 5.5 cm
Binding Hole 1, in the middle
Folios 224
Lines per Folio 6-8
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-375
Manuscript Features
Written by several hands. At the end a few folios are missing.
Excerpts
Beginning
oṃ vighneśāya namaḥ ||
priyāhriyeti || atho anantaraṃ apare anye nṛpā rājānas taṃ samājaṃ svayamvararūpam ājagmu[[r ā]]⟪mā⟫gatāḥ , kiṃ kṛtvā , priyāhriyā , kāntālajjayā , vilambam ālambyāśrityā'ta evāvilā kaluṣitāḥ , kuta āgatā ity ata āha , ā samudrāt samudrād āra(bhya?) , āṅ maryādābhividhyor iti karmmapravacanīyatve pañcamy apāṅparibhir iti pañcamī , priyālajjāhetum āha , vilāsino vilāsavantaḥ pare śreṣṭhāḥ iti bhaimīprāptiyogyatārtham uktaṃ , rathottamāḥ rathenottamāḥ iti vilambe pi tatra śīghragamanāyābhihitaṃ , kaṃ samājam ity āha , kuṇḍena maṇḍanāyitaṃ , kuṇḍena nagarālaṅkaraṇībhūtaṃ , maṅgalānantarārambhapraśnakārtsnyeṣv atho athety amaraḥ
|| tata iti || tatas tadanantaraṃ bhaimyā damayantyāḥ svasvayamvaro vavṛte , vṛttaḥ , kutra , sadasi sabhāyāṃ , kiṃbhūte , cirāgatair nṛpai(!) vṛte , vyāpte , kimbhūtais tarkitatadvirāgataiḥ tarkitā tasyā bhaimyā virāgatā vairāgyaṃ , yair ata eva viniśvasadbhir nniśvāsan tyajadbhiḥ , narair acirāgatair vṛte kimbhūtais tadvairāgyā'tarkāt(!) sphuradbhir dīpyamānaiḥ svata evānandamahārṇṇavaiḥ harṣasamvahaiḥ bhaimyāsvayamvaro jānātā(?) vṛta iti , pakṣā(ntaṃ)(?) na saṅgacchate , kāvyārthasya paurvāparyābhāvāt tadā'varaṇād iti , tadvirāgatair iti gostriyor upasarjjanasye[[ti]] hrasvatvaṃ || || (fol. 1v1-2r1)
«Sub-Colophons»
iti naiṣadhakāvyaṭīkāyāṃ dvādaśaḥ sarggaḥ || || (fol. 25v4)
iti naiṣadhaṭīkāyāṃ trayodaśaḥ sarggaḥ || || (fol. 42v5)
... ...
iti naiṣadhakāvya⟪..⟫ṭīkāyām ūnaviṃśat sarggas samāptaḥ || || (fol. 179v8)
iti naiṣadhakāvyaṭīkāyāṃ viṃśatiṃ sarggaḥ samāptaḥ || || (fol. 198r3)
End
api || ahaha khede vidhivaśacetanaceṣṭitānumāne daivādhīnaprāṇivyāpārānumitau idaṃ nida(rśanaṃ) dṛṣṭāntaḥ idaṃ kiṃ yat vihaṅgau svaniṣṭam(!) api virahaṃ ācarantau staḥ ajñāv eva tathā kuruta ity āśaṃkyāha , adhigamapūrvvikā jñānapūrvvikā pūrvvā prathamā sarvvā sakalā ceṣṭā yayos tau tathā jñātvāpi svāniṣṭaṃ vidhivaśād eva kuruta iti bhāvaḥ cetano pi daivādhīnasakalakriyaḥ prāṇitvāt ⟪sakala⟫ svayam eva vi(śi)ṣṭacakramithunavat , ahahety adbhute khedety amaraḥ ||
aṅghri || sphuṭam utprekṣāyāṃ svayaṃ kālaḥ sandhyāsamaya eva kṛ° (fol. 224v3-6)
Colophon
Microfilm Details
Reel No. B 17/2
Date of Filming 02-09-1970
Exposures 228
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by AM
Date 01-07-2011